Original

तत्राभिद्रवतां पार्थमारावः सुमहानभूत् ।सागरस्येव मत्तस्य यथा स्यात्सलिलस्वनः ॥ १२ ॥

Segmented

तत्र अभिद्रु पार्थम् आरावः सु महान् अभूत् सागरस्य इव मत्तस्य यथा स्यात् सलिल-स्वनः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अभिद्रु अभिद्रु pos=va,g=m,c=6,n=p,f=part
पार्थम् पार्थ pos=n,g=m,c=2,n=s
आरावः आराव pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
सागरस्य सागर pos=n,g=m,c=6,n=s
इव इव pos=i
मत्तस्य मद् pos=va,g=m,c=6,n=s,f=part
यथा यथा pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
सलिल सलिल pos=n,comp=y
स्वनः स्वन pos=n,g=m,c=1,n=s