Original

तं दृष्ट्वा तावका राजन्रथपत्तिसमन्विताः ।गजाश्वसादिबहुलाः पाण्डवं समुपाद्रवन् ॥ ११ ॥

Segmented

तम् दृष्ट्वा तावका राजन् रथ-पत्ति-समन्विताः गज-अश्व-सादि-बहुलाः पाण्डवम् समुपाद्रवन्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
तावका तावक pos=a,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
रथ रथ pos=n,comp=y
पत्ति पत्ति pos=n,comp=y
समन्विताः समन्वित pos=a,g=m,c=1,n=p
गज गज pos=n,comp=y
अश्व अश्व pos=n,comp=y
सादि सादिन् pos=n,comp=y
बहुलाः बहुल pos=a,g=m,c=1,n=p
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
समुपाद्रवन् समुपद्रु pos=v,p=3,n=p,l=lan