Original

ततः स पुरुषव्याघ्रः सूतसैन्यमरिंदम ।प्रविवेश महाबाहुर्मकरः सागरं यथा ॥ १० ॥

Segmented

ततः स पुरुष-व्याघ्रः सूत-सैन्यम् अरिंदम प्रविवेश महा-बाहुः मकरः सागरम् यथा

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
सूत सूत pos=n,comp=y
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
मकरः मकर pos=n,g=m,c=1,n=s
सागरम् सागर pos=n,g=m,c=2,n=s
यथा यथा pos=i