Original

संजय उवाच ।श्रुत्वा च रथनिर्घोषं सिंहनादं च संयुगे ।अर्जुनः प्राह गोविन्दं शीघ्रं चोदय वाजिनः ॥ १ ॥

Segmented

संजय उवाच श्रुत्वा च रथ-निर्घोषम् सिंहनादम् च संयुगे अर्जुनः प्राह गोविन्दम् शीघ्रम् चोदय वाजिनः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रुत्वा श्रु pos=vi
pos=i
रथ रथ pos=n,comp=y
निर्घोषम् निर्घोष pos=n,g=m,c=2,n=s
सिंहनादम् सिंहनाद pos=n,g=m,c=2,n=s
pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
गोविन्दम् गोविन्द pos=n,g=m,c=2,n=s
शीघ्रम् शीघ्रम् pos=i
चोदय चोदय् pos=v,p=2,n=s,l=lot
वाजिनः वाजिन् pos=n,g=m,c=2,n=p