Original

दुःशासनो भारत भारती च संशप्तकानां पृतना समृद्धा ।भीमं रणे शस्त्रभृतां वरिष्ठं तदा समार्च्छत्तमसह्यवेगम् ॥ ९ ॥

Segmented

दुःशासनो भारत भारती च संशप्तकानाम् पृतना समृद्धा

Analysis

Word Lemma Parse
दुःशासनो दुःशासन pos=n,g=m,c=1,n=s
भारत भारत pos=n,g=m,c=8,n=s
भारती भारत pos=a,g=f,c=1,n=s
pos=i
संशप्तकानाम् संशप्तक pos=n,g=m,c=6,n=p
पृतना पृतना pos=n,g=f,c=1,n=s
समृद्धा समृध् pos=va,g=f,c=1,n=s,f=part