Original

शतानीको नाकुलिः कर्णपुत्रं युवा युवानं वृषसेनं शरौघैः ।समार्दयत्कर्णसुतश्च वीरः पाञ्चालेयं शरवर्षैरनेकैः ॥ ७ ॥

Segmented

शतानीको नाकुलिः कर्ण-पुत्रम् युवा युवानम् वृषसेनम् शर-ओघैः समार्दयत् कर्ण-सुतः च वीरः पाञ्चालेयम् शर-वर्षैः अनेकैः

Analysis

Word Lemma Parse
शतानीको शतानीक pos=n,g=m,c=1,n=s
नाकुलिः नाकुलि pos=n,g=m,c=1,n=s
कर्ण कर्ण pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
युवा युवन् pos=n,g=m,c=1,n=s
युवानम् युवन् pos=n,g=m,c=2,n=s
वृषसेनम् वृषसेन pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
समार्दयत् समर्दय् pos=v,p=3,n=s,l=lan
कर्ण कर्ण pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
pos=i
वीरः वीर pos=n,g=m,c=1,n=s
पाञ्चालेयम् पाञ्चालेय pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
अनेकैः अनेक pos=a,g=m,c=3,n=p