Original

कर्णस्य पुत्रस्तु रथी सुषेणं समागतः सृञ्जयांश्चोत्तमौजाः ।गान्धारराजं सहदेवः क्षुधार्तो महर्षभं सिंह इवाभ्यधावत् ॥ ६ ॥

Segmented

कर्णस्य पुत्रस् तु रथी सुषेणम् समागतः सृञ्जयांः च उत्तमौजाः गान्धार-राजम् सहदेवः क्षुधा-आर्तः महा-ऋषभम् सिंह इव अभ्यधावत्

Analysis

Word Lemma Parse
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
पुत्रस् पुत्र pos=n,g=m,c=1,n=s
तु तु pos=i
रथी रथिन् pos=n,g=m,c=1,n=s
सुषेणम् सुषेण pos=n,g=m,c=2,n=s
समागतः समागम् pos=va,g=m,c=1,n=s,f=part
सृञ्जयांः सृञ्जय pos=n,g=m,c=2,n=p
pos=i
उत्तमौजाः उत्तमौजस् pos=n,g=m,c=1,n=s
गान्धार गान्धार pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
क्षुधा क्षुधा pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
सिंह सिंह pos=n,g=m,c=1,n=s
इव इव pos=i
अभ्यधावत् अभिधाव् pos=v,p=3,n=s,l=lan