Original

कृपः शिखण्डी च रणे समेतौ दुर्योधनं सात्यकिरभ्यगच्छत ।श्रुतश्रवा द्रोणसुतेन सार्धं युधामन्युश्चित्रसेनेन चापि ॥ ५ ॥

Segmented

कृपः शिखण्डी च रणे समेतौ दुर्योधनम् सात्यकिः अभ्यगच्छत श्रुतश्रवा द्रोण-सुतेन सार्धम् युधामन्युः चित्रसेनेन च अपि

Analysis

Word Lemma Parse
कृपः कृप pos=n,g=m,c=1,n=s
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
pos=i
रणे रण pos=n,g=m,c=7,n=s
समेतौ समे pos=va,g=m,c=1,n=d,f=part
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
अभ्यगच्छत अभिगम् pos=v,p=3,n=s,l=lan
श्रुतश्रवा श्रुतश्रवस् pos=n,g=m,c=1,n=s
द्रोण द्रोण pos=n,comp=y
सुतेन सुत pos=n,g=m,c=3,n=s
सार्धम् सार्धम् pos=i
युधामन्युः युधामन्यु pos=n,g=m,c=1,n=s
चित्रसेनेन चित्रसेन pos=n,g=m,c=3,n=s
pos=i
अपि अपि pos=i