Original

रथान्ससूतान्सहयान्गजांश्च सर्वानरीन्मृत्युवशं शरौघैः ।निन्ये हयांश्चैव तथा ससादीन्पदातिसंघांश्च तथैव पार्थः ॥ ४ ॥

Segmented

रथान् स सूतान् स हयान् गजांः च सर्वान् अरीन् मृत्यु-वशम् शर-ओघैः निन्ये हयांः च एव तथा स सादि पदाति-सङ्घान् च तथा एव पार्थः

Analysis

Word Lemma Parse
रथान् रथ pos=n,g=m,c=2,n=p
pos=i
सूतान् सूत pos=n,g=m,c=2,n=p
pos=i
हयान् हय pos=n,g=m,c=2,n=p
गजांः गज pos=n,g=m,c=2,n=p
pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
अरीन् अरि pos=n,g=m,c=2,n=p
मृत्यु मृत्यु pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
निन्ये नी pos=v,p=3,n=s,l=lit
हयांः हय pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
तथा तथा pos=i
pos=i
सादि सादि pos=n,g=m,c=2,n=p
पदाति पदाति pos=n,comp=y
सङ्घान् संघ pos=n,g=m,c=2,n=p
pos=i
तथा तथा pos=i
एव एव pos=i
पार्थः पार्थ pos=n,g=m,c=1,n=s