Original

तद्भीमवेगं रुधिरौघवाहि खड्गाकुलं क्षत्रियजीववाहि ।अनार्तवं क्रूरमनिष्टवर्षं बभूव तत्संहरणं प्रजानाम् ॥ ३ ॥

Segmented

तद् भीम-वेगम् रुधिर-ओघ-वाहिन् खड्ग-आकुलम् क्षत्रिय-जीव-वाहिन् अन् आर्तवम् क्रूरम् अनिष्ट-वर्षम् बभूव तत् संहरणम् प्रजानाम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
भीम भीम pos=a,comp=y
वेगम् वेग pos=n,g=n,c=1,n=s
रुधिर रुधिर pos=n,comp=y
ओघ ओघ pos=n,comp=y
वाहिन् वाहिन् pos=a,g=n,c=1,n=s
खड्ग खड्ग pos=n,comp=y
आकुलम् आकुल pos=a,g=n,c=1,n=s
क्षत्रिय क्षत्रिय pos=n,comp=y
जीव जीव pos=n,comp=y
वाहिन् वाहिन् pos=a,g=n,c=1,n=s
अन् अन् pos=i
आर्तवम् आर्तव pos=a,g=n,c=1,n=s
क्रूरम् क्रूर pos=a,g=n,c=1,n=s
अनिष्ट अनिष्ट pos=a,comp=y
वर्षम् वर्ष pos=n,g=n,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=1,n=s
संहरणम् संहरण pos=n,g=n,c=1,n=s
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p