Original

महागजाभ्राकुलमस्त्रतोयं वादित्रनेमीतलशब्दवच्च ।हिरण्यचित्रायुधवैद्युतं च महारथैरावृतशब्दवच्च ॥ २ ॥

Segmented

महा-गज-अभ्र-आकुलम् अस्त्र-तोयम् वादित्र-नेमि-तल-शब्दवत् च हिरण्य-चित्र-आयुध-वैद्युतम् च महा-रथैः आवृत-शब्दवत् च

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
गज गज pos=n,comp=y
अभ्र अभ्र pos=n,comp=y
आकुलम् आकुल pos=a,g=n,c=1,n=s
अस्त्र अस्त्र pos=n,comp=y
तोयम् तोय pos=n,g=n,c=1,n=s
वादित्र वादित्र pos=n,comp=y
नेमि नेमि pos=n,comp=y
तल तल pos=n,comp=y
शब्दवत् शब्दवत् pos=a,g=n,c=1,n=s
pos=i
हिरण्य हिरण्य pos=n,comp=y
चित्र चित्र pos=a,comp=y
आयुध आयुध pos=n,comp=y
वैद्युतम् वैद्युत pos=a,g=n,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
आवृत आवृ pos=va,comp=y,f=part
शब्दवत् शब्दवत् pos=a,g=n,c=1,n=s
pos=i