Original

कृपं तु दृष्ट्वा विरथं रथस्थो नैच्छच्छरैस्ताडयितुं शिखण्डी ।तं द्रौणिरावार्य रथं कृपं स्म समुज्जह्रे पङ्कगतां यथा गाम् ॥ १३ ॥

Segmented

कृपम् तु दृष्ट्वा विरथम् रथ-स्थः न ऐच्छत् शरैः ताडयितुम् शिखण्डी तम् द्रौणिः आवार्य रथम् कृपम् स्म समुज्जह्रे पङ्क-गताम् यथा गाम्

Analysis

Word Lemma Parse
कृपम् कृप pos=n,g=m,c=2,n=s
तु तु pos=i
दृष्ट्वा दृश् pos=vi
विरथम् विरथ pos=a,g=m,c=2,n=s
रथ रथ pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
pos=i
ऐच्छत् इष् pos=v,p=3,n=s,l=lan
शरैः शर pos=n,g=m,c=3,n=p
ताडयितुम् ताडय् pos=vi
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
आवार्य आवारय् pos=vi
रथम् रथ pos=n,g=m,c=2,n=s
कृपम् कृप pos=n,g=m,c=2,n=s
स्म स्म pos=i
समुज्जह्रे समुद्धृ pos=v,p=3,n=s,l=lit
पङ्क पङ्क pos=n,comp=y
गताम् गम् pos=va,g=f,c=2,n=s,f=part
यथा यथा pos=i
गाम् गो pos=n,g=,c=2,n=s