Original

स तूत्तमौजा निशितैः पृषत्कैर्विव्याध खड्गेन च भास्वरेण ।पार्ष्णिं हयांश्चैव कृपस्य हत्वा शिखण्डिवाहं स ततोऽभ्यरोहत् ॥ १२ ॥

Segmented

स तु उत्तमौजाः निशितैः पृषत्कैः विव्याध खड्गेन च भास्वरेण पार्ष्णिम् हयांः च एव कृपस्य हत्वा शिखण्डिन्-वाहम् स ततो ऽभ्यरोहत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
उत्तमौजाः उत्तमौजस् pos=n,g=m,c=1,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
पृषत्कैः पृषत्क pos=n,g=m,c=3,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
खड्गेन खड्ग pos=n,g=m,c=3,n=s
pos=i
भास्वरेण भास्वर pos=a,g=m,c=3,n=s
पार्ष्णिम् पार्ष्णि pos=n,g=m,c=2,n=s
हयांः हय pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
कृपस्य कृप pos=n,g=m,c=6,n=s
हत्वा हन् pos=vi
शिखण्डिन् शिखण्डिन् pos=n,comp=y
वाहम् वाह pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
ततो ततस् pos=i
ऽभ्यरोहत् अभिरुह् pos=v,p=3,n=s,l=lan