Original

सुषेणशीर्षं पतितं पृथिव्यां विलोक्य कर्णोऽथ तदार्तरूपः ।क्रोधाद्धयांस्तस्य रथं ध्वजं च बाणैः सुधारैर्निशितैर्न्यकृन्तत् ॥ ११ ॥

Segmented

सुषेण-शीर्षम् पतितम् पृथिव्याम् विलोक्य कर्णो ऽथ तदा आर्त-रूपः क्रोधात् हयान् तस्य रथम् ध्वजम् च बाणैः सु धारा निशितैः न्यकृन्तत्

Analysis

Word Lemma Parse
सुषेण सुषेण pos=n,comp=y
शीर्षम् शीर्ष pos=n,g=n,c=2,n=s
पतितम् पत् pos=va,g=n,c=2,n=s,f=part
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
विलोक्य विलोकय् pos=vi
कर्णो कर्ण pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
तदा तदा pos=i
आर्त आर्त pos=a,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
क्रोधात् क्रोध pos=n,g=m,c=5,n=s
हयान् हय pos=n,g=m,c=2,n=p
तस्य तद् pos=n,g=m,c=6,n=s
रथम् रथ pos=n,g=m,c=2,n=s
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
pos=i
बाणैः बाण pos=n,g=m,c=3,n=p
सु सु pos=i
धारा धारा pos=n,g=m,c=3,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
न्यकृन्तत् निकृत् pos=v,p=3,n=s,l=lan