Original

कर्णात्मजं तत्र जघान शूरस्तथाच्छिनच्चोत्तमौजाः प्रसह्य ।तस्योत्तमाङ्गं निपपात भूमौ निनादयद्गां निनदेन खं च ॥ १० ॥

Segmented

तस्य उत्तमाङ्गम् निपपात भूमौ निनादयद् गाम् निनदेन खम् च

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
उत्तमाङ्गम् उत्तमाङ्ग pos=n,g=n,c=1,n=s
निपपात निपत् pos=v,p=3,n=s,l=lit
भूमौ भूमि pos=n,g=f,c=7,n=s
निनादयद् निनादय् pos=va,g=n,c=1,n=s,f=part
गाम् गो pos=n,g=,c=2,n=s
निनदेन निनद pos=n,g=m,c=3,n=s
खम् pos=n,g=n,c=2,n=s
pos=i