Original

तेषामापततां शूरः पाञ्चालानां तरस्विनाम् ।आदत्तेऽसूञ्शरैः कर्णः पतंगानामिवानलः ॥ ९९ ॥

Segmented

तेषाम् आपतताम् शूरः पाञ्चालानाम् तरस्विनाम् आदत्ते ऽसूञ् शरैः कर्णः पतंगानाम् इव अनलः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
आपतताम् आपत् pos=va,g=m,c=6,n=p,f=part
शूरः शूर pos=n,g=m,c=1,n=s
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
तरस्विनाम् तरस्विन् pos=a,g=m,c=6,n=p
आदत्ते आदा pos=v,p=3,n=s,l=lat
ऽसूञ् असु pos=n,g=m,c=2,n=p
शरैः शर pos=n,g=m,c=3,n=p
कर्णः कर्ण pos=n,g=m,c=1,n=s
पतंगानाम् पतंग pos=n,g=m,c=6,n=p
इव इव pos=i
अनलः अनल pos=n,g=m,c=1,n=s