Original

ते नित्यमुदिता जेतुं युद्धे शत्रूनरिंदमाः ।न जात्वाधिरथेर्भीताः पाञ्चालाः स्युः पराङ्मुखाः ॥ ९८ ॥

Segmented

ते नित्यम् उदिता जेतुम् युद्धे शत्रून् अरिंदमाः न जात्व् आधिरथेः भीताः पाञ्चालाः स्युः पराङ्मुखाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
नित्यम् नित्यम् pos=i
उदिता वद् pos=va,g=m,c=1,n=p,f=part
जेतुम् जि pos=vi
युद्धे युद्ध pos=n,g=n,c=7,n=s
शत्रून् शत्रु pos=n,g=m,c=2,n=p
अरिंदमाः अरिंदम pos=a,g=m,c=1,n=p
pos=i
जात्व् जातु pos=i
आधिरथेः आधिरथि pos=n,g=m,c=5,n=s
भीताः भी pos=va,g=m,c=1,n=p,f=part
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
स्युः अस् pos=v,p=3,n=p,l=vidhilin
पराङ्मुखाः पराङ्मुख pos=a,g=m,c=1,n=p