Original

य एकः पाण्डवीं सेनां शरौघैः समवेष्टयत् ।तं समासाद्य पाञ्चाला भीष्मं नासन्पराङ्मुखाः ॥ ९६ ॥

Segmented

य एकः पाण्डवीम् सेनाम् शर-ओघैः समवेष्टयत् तम् समासाद्य पाञ्चाला भीष्मम् न आसन् पराङ्मुखाः

Analysis

Word Lemma Parse
यद् pos=n,g=m,c=1,n=s
एकः एक pos=n,g=m,c=1,n=s
पाण्डवीम् पाण्डव pos=a,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
शर शर pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
समवेष्टयत् संवेष्टय् pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
पाञ्चाला पाञ्चाल pos=n,g=m,c=1,n=p
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
पराङ्मुखाः पराङ्मुख pos=a,g=m,c=1,n=p