Original

न त्वेव भीताः पाञ्चालाः कथंचित्स्युः पराङ्मुखाः ।न हि मृत्युं महेष्वासा गणयन्ति महारथाः ॥ ९५ ॥

Segmented

न त्व् एव भीताः पाञ्चालाः कथंचित् स्युः पराङ्मुखाः न हि मृत्युम् महा-इष्वासाः गणयन्ति महा-रथाः

Analysis

Word Lemma Parse
pos=i
त्व् तु pos=i
एव एव pos=i
भीताः भी pos=va,g=m,c=1,n=p,f=part
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
कथंचित् कथंचिद् pos=i
स्युः अस् pos=v,p=3,n=p,l=vidhilin
पराङ्मुखाः पराङ्मुख pos=a,g=m,c=1,n=p
pos=i
हि हि pos=i
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
गणयन्ति गणय् pos=v,p=3,n=p,l=lat
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p