Original

अभ्याहतानां कर्णेन पाञ्चालानां महारणे ।श्रूयते निनदो घोरस्त्वद्बन्धूनां परंतप ॥ ९४ ॥

Segmented

अभ्याहतानाम् कर्णेन पाञ्चालानाम् महा-रणे श्रूयते निनदो घोरस् त्वद्-बन्धूनाम् परंतप

Analysis

Word Lemma Parse
अभ्याहतानाम् अभ्याहन् pos=va,g=m,c=6,n=p,f=part
कर्णेन कर्ण pos=n,g=m,c=3,n=s
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s
श्रूयते श्रु pos=v,p=3,n=s,l=lat
निनदो निनद pos=n,g=m,c=1,n=s
घोरस् घोर pos=a,g=m,c=1,n=s
त्वद् त्वद् pos=n,comp=y
बन्धूनाम् बन्धु pos=n,g=m,c=6,n=p
परंतप परंतप pos=a,g=m,c=8,n=s