Original

नकुलं सहदेवं च दुर्मुखं जनमेजयम् ।सुवर्माणं सात्यकिं च विद्धि कर्णवशं गतान् ॥ ९३ ॥

Segmented

नकुलम् सहदेवम् च दुर्मुखम् जनमेजयम् सुवर्माणम् सात्यकिम् च विद्धि कर्ण-वशम् गतान्

Analysis

Word Lemma Parse
नकुलम् नकुल pos=n,g=m,c=2,n=s
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
pos=i
दुर्मुखम् दुर्मुख pos=n,g=m,c=2,n=s
जनमेजयम् जनमेजय pos=n,g=m,c=2,n=s
सुवर्माणम् सुवर्मन् pos=n,g=m,c=2,n=s
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
pos=i
विद्धि विद् pos=v,p=2,n=s,l=lot
कर्ण कर्ण pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
गतान् गम् pos=va,g=m,c=2,n=p,f=part