Original

पाञ्चालान्द्रौपदेयांश्च धृष्टद्युम्नशिखण्डिनौ ।धृष्टद्युम्नतनूजांश्च शतानीकं च नाकुलिम् ॥ ९२ ॥

Segmented

पाञ्चालान् द्रौपदेयांः च धृष्टद्युम्न-शिखण्डिनः धृष्टद्युम्न-तनूजान् च शतानीकम् च नाकुलिम्

Analysis

Word Lemma Parse
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
द्रौपदेयांः द्रौपदेय pos=n,g=m,c=2,n=p
pos=i
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
शिखण्डिनः शिखण्डिन् pos=n,g=m,c=2,n=d
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
तनूजान् तनूज pos=n,g=m,c=2,n=p
pos=i
शतानीकम् शतानीक pos=n,g=m,c=2,n=s
pos=i
नाकुलिम् नाकुलि pos=n,g=m,c=2,n=s