Original

एते द्रवन्ति पाञ्चाला वध्यमानाः शितैः शरैः ।कर्णेन भरतश्रेष्ठ पाण्डवानुज्जिहीर्षवः ॥ ९१ ॥

Segmented

एते द्रवन्ति पाञ्चाला वध्यमानाः शितैः शरैः कर्णेन भरत-श्रेष्ठ पाण्डवान् उज्जिहीर्षवः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
द्रवन्ति द्रु pos=v,p=3,n=p,l=lat
पाञ्चाला पाञ्चाल pos=n,g=m,c=1,n=p
वध्यमानाः वध् pos=va,g=m,c=1,n=p,f=part
शितैः शा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
कर्णेन कर्ण pos=n,g=m,c=3,n=s
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
उज्जिहीर्षवः उज्जिहीर्षु pos=a,g=m,c=1,n=p