Original

ततः सुयोधनो दृष्ट्वा हतमाधिरथिं त्वया ।निराशो जीविते त्वद्य राज्ये चैव धनंजय ॥ ९० ॥

Segmented

ततः सुयोधनो दृष्ट्वा हतम् आधिरथिम् त्वया निराशो जीविते त्व् अद्य राज्ये च एव धनंजय

Analysis

Word Lemma Parse
ततः ततस् pos=i
सुयोधनो सुयोधन pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
हतम् हन् pos=va,g=m,c=2,n=s,f=part
आधिरथिम् आधिरथि pos=n,g=m,c=2,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
निराशो निराश pos=a,g=m,c=1,n=s
जीविते जीवित pos=n,g=n,c=7,n=s
त्व् तु pos=i
अद्य अद्य pos=i
राज्ये राज्य pos=n,g=n,c=7,n=s
pos=i
एव एव pos=i
धनंजय धनंजय pos=n,g=m,c=8,n=s