Original

भगदत्तं हि राजानं कोऽन्यः शक्तस्त्वया विना ।जेतुं पुरुषशार्दूल योऽपि स्याद्वासवोपमः ॥ ९ ॥

Segmented

भगदत्तम् हि राजानम् को ऽन्यः शक्तस् त्वया विना जेतुम् पुरुष-शार्दूल यो ऽपि स्याद् वासव-उपमः

Analysis

Word Lemma Parse
भगदत्तम् भगदत्त pos=n,g=m,c=2,n=s
हि हि pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
को pos=n,g=m,c=1,n=s
ऽन्यः अन्य pos=n,g=m,c=1,n=s
शक्तस् शक् pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
विना विना pos=i
जेतुम् जि pos=vi
पुरुष पुरुष pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
वासव वासव pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s