Original

त्वया शरशतैश्छिन्नं रथं हेमविभूषितम् ।हतयोधं समुत्सृज्य भीतः शल्यः पलायताम् ॥ ८९ ॥

Segmented

त्वया शर-शतैः छिन्नम् रथम् हेम-विभूषितम् हत-योधम् समुत्सृज्य भीतः शल्यः पलायताम्

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
शर शर pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
छिन्नम् छिद् pos=va,g=m,c=2,n=s,f=part
रथम् रथ pos=n,g=m,c=2,n=s
हेम हेमन् pos=n,comp=y
विभूषितम् विभूषय् pos=va,g=m,c=2,n=s,f=part
हत हन् pos=va,comp=y,f=part
योधम् योध pos=n,g=m,c=2,n=s
समुत्सृज्य समुत्सृज् pos=vi
भीतः भी pos=va,g=m,c=1,n=s,f=part
शल्यः शल्य pos=n,g=m,c=1,n=s
पलायताम् पलाय् pos=v,p=3,n=s,l=lot