Original

हस्तिकक्ष्यो महानस्य भल्लेनोन्मथितस्त्वया ।प्रकम्पमानः पततु भूमावाधिरथेर्ध्वजः ॥ ८८ ॥

Segmented

हस्तिकक्ष्यो महान् अस्य भल्लेन उन्मथितः त्वया प्रकम्पमानः पततु भूमाव् आधिरथेः ध्वजः

Analysis

Word Lemma Parse
हस्तिकक्ष्यो हस्तिकक्ष्य pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
भल्लेन भल्ल pos=n,g=m,c=3,n=s
उन्मथितः उन्मथ् pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
प्रकम्पमानः प्रकम्प् pos=va,g=m,c=1,n=s,f=part
पततु पत् pos=v,p=3,n=s,l=lot
भूमाव् भूमि pos=n,g=f,c=7,n=s
आधिरथेः आधिरथि pos=n,g=m,c=6,n=s
ध्वजः ध्वज pos=n,g=m,c=1,n=s