Original

अद्य स्वशोणिते मग्नं शयानं पतितं भुवि ।अपविद्धायुधं कर्णं पश्यन्तु सुहृदो निजाः ॥ ८७ ॥

Segmented

अद्य स्व-शोणिते मग्नम् शयानम् पतितम् भुवि अपविद्ध-आयुधम् कर्णम् पश्यन्तु सुहृदो निजाः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
स्व स्व pos=a,comp=y
शोणिते शोणित pos=n,g=n,c=7,n=s
मग्नम् मज्ज् pos=va,g=m,c=2,n=s,f=part
शयानम् शी pos=va,g=m,c=2,n=s,f=part
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
भुवि भू pos=n,g=f,c=7,n=s
अपविद्ध अपव्यध् pos=va,comp=y,f=part
आयुधम् आयुध pos=n,g=m,c=2,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
पश्यन्तु पश् pos=v,p=3,n=p,l=lot
सुहृदो सुहृद् pos=n,g=m,c=1,n=p
निजाः निज pos=a,g=m,c=1,n=p