Original

सुवर्णपुङ्खा नाराचाः शत्रुघ्ना वैद्युतप्रभाः ।त्वयास्तास्तस्य मर्माणि भित्त्वा पास्यन्ति शोणितम् ॥ ८४ ॥

Segmented

सुवर्ण-पुङ्खाः नाराचाः शत्रु-घ्नाः वैद्युत-प्रभाः त्वया अस्ताः तस्य मर्माणि भित्त्वा पास्यन्ति शोणितम्

Analysis

Word Lemma Parse
सुवर्ण सुवर्ण pos=n,comp=y
पुङ्खाः पुङ्ख pos=n,g=m,c=1,n=p
नाराचाः नाराच pos=n,g=m,c=1,n=p
शत्रु शत्रु pos=n,comp=y
घ्नाः घ्न pos=a,g=m,c=1,n=p
वैद्युत वैद्युत pos=a,comp=y
प्रभाः प्रभा pos=n,g=m,c=1,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
अस्ताः अस् pos=va,g=m,c=1,n=p,f=part
तस्य तद् pos=n,g=m,c=6,n=s
मर्माणि मर्मन् pos=n,g=n,c=2,n=p
भित्त्वा भिद् pos=vi
पास्यन्ति पा pos=v,p=3,n=p,l=lrt
शोणितम् शोणित pos=n,g=n,c=2,n=s