Original

गाण्डीवप्रहितान्घोरानद्य गात्रैः स्पृशञ्शरान् ।कर्णः स्मरतु दुष्टात्मा वचनं द्रोणभीष्मयोः ॥ ८३ ॥

Segmented

गाण्डीव-प्रहितान् घोरान् अद्य गात्रैः स्पृशञ् शरान् कर्णः स्मरतु दुष्ट-आत्मा वचनम् द्रोण-भीष्मयोः

Analysis

Word Lemma Parse
गाण्डीव गाण्डीव pos=n,comp=y
प्रहितान् प्रहि pos=va,g=m,c=2,n=p,f=part
घोरान् घोर pos=a,g=m,c=2,n=p
अद्य अद्य pos=i
गात्रैः गात्र pos=n,g=n,c=3,n=p
स्पृशञ् स्पृश् pos=va,g=m,c=1,n=s,f=part
शरान् शर pos=n,g=m,c=2,n=p
कर्णः कर्ण pos=n,g=m,c=1,n=s
स्मरतु स्मृ pos=v,p=3,n=s,l=lot
दुष्ट दुष् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
द्रोण द्रोण pos=n,comp=y
भीष्मयोः भीष्म pos=n,g=m,c=6,n=d