Original

तस्य पापस्य तद्वाक्यं सुवर्णविकृताः शराः ।शमयन्तु शिलाधौतास्त्वयास्ता जीवितच्छिदः ॥ ८१ ॥

Segmented

तस्य पापस्य तद् वाक्यम् सुवर्ण-विकृताः शराः शमयन्तु शिला-धौताः त्वया अस्ताः जीवित-छिदः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
पापस्य पाप pos=a,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
सुवर्ण सुवर्ण pos=n,comp=y
विकृताः विकृ pos=va,g=m,c=1,n=p,f=part
शराः शर pos=n,g=m,c=1,n=p
शमयन्तु शमय् pos=v,p=3,n=p,l=lot
शिला शिला pos=n,comp=y
धौताः धाव् pos=va,g=m,c=1,n=p,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
अस्ताः अस् pos=va,g=m,c=1,n=p,f=part
जीवित जीवित pos=n,comp=y
छिदः छिद् pos=a,g=m,c=1,n=p