Original

इत्युक्तवानधर्मज्ञस्तदा परमदुर्मतिः ।पापः पापं वचः कर्णः शृण्वतस्तव भारत ॥ ८० ॥

Segmented

इत्य् उक्तवान् अ धर्म-ज्ञः तदा परम-दुर्मतिः पापः पापम् वचः कर्णः शृण्वतस् तव भारत

Analysis

Word Lemma Parse
इत्य् इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
pos=i
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
तदा तदा pos=i
परम परम pos=a,comp=y
दुर्मतिः दुर्मति pos=a,g=m,c=1,n=s
पापः पाप pos=a,g=m,c=1,n=s
पापम् पाप pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
शृण्वतस् श्रु pos=va,g=m,c=6,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s