Original

विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः ।पतिमन्यं पृथुश्रोणि वृणीष्व मितभाषिणि ॥ ७८ ॥

Segmented

विनष्टाः पाण्डवाः कृष्णे शाश्वतम् नरकम् गताः पतिम् अन्यम् पृथु-श्रोणि वृणीष्व मित-भाषिन्

Analysis

Word Lemma Parse
विनष्टाः विनश् pos=va,g=m,c=1,n=p,f=part
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
कृष्णे कृष्णा pos=n,g=f,c=8,n=s
शाश्वतम् शाश्वत pos=a,g=n,c=2,n=s
नरकम् नरक pos=n,g=n,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part
पतिम् पति pos=n,g=m,c=2,n=s
अन्यम् अन्य pos=n,g=m,c=2,n=s
पृथु पृथु pos=a,comp=y
श्रोणि श्रोणी pos=n,g=f,c=8,n=s
वृणीष्व वृ pos=v,p=2,n=s,l=lot
मित मित pos=a,comp=y
भाषिन् भाषिन् pos=a,g=f,c=8,n=s