Original

यच्च कर्णोऽब्रवीत्कृष्णां सभायां परुषं वचः ।प्रमुखे पाण्डवेयानां कुरूणां च नृशंसवत् ॥ ७७ ॥

Segmented

यच् च कर्णो ऽब्रवीत् कृष्णाम् सभायाम् परुषम् वचः प्रमुखे पाण्डवेयानाम् कुरूणाम् च नृशंस-वत्

Analysis

Word Lemma Parse
यच् यद् pos=n,g=n,c=2,n=s
pos=i
कर्णो कर्ण pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
सभायाम् सभा pos=n,g=f,c=7,n=s
परुषम् परुष pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
प्रमुखे प्रमुख pos=a,g=n,c=7,n=s
पाण्डवेयानाम् पाण्डवेय pos=n,g=m,c=6,n=p
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
pos=i
नृशंस नृशंस pos=a,comp=y
वत् वत् pos=i