Original

ततश्छिन्नायुधं तेन रणे पञ्च महारथाः ।स चैव निकृतिप्रज्ञः प्रावधीच्छरवृष्टिभिः ॥ ७६ ॥

Segmented

ततः छिन्न-आयुधम् तेन रणे पञ्च महा-रथाः स च एव निकृति-प्रज्ञः प्रावधीत् शर-वृष्टिभिः

Analysis

Word Lemma Parse
ततः ततस् pos=i
छिन्न छिद् pos=va,comp=y,f=part
आयुधम् आयुध pos=n,g=m,c=2,n=s
तेन तद् pos=n,g=m,c=3,n=s
रणे रण pos=n,g=m,c=7,n=s
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
तद् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
निकृति निकृति pos=n,comp=y
प्रज्ञः प्रज्ञा pos=n,g=m,c=1,n=s
प्रावधीत् प्रवध् pos=v,p=3,n=s,l=lun
शर शर pos=n,comp=y
वृष्टिभिः वृष्टि pos=n,g=f,c=3,n=p