Original

अथ द्रोणस्य समरे तत्कालसदृशं तदा ।श्रुत्वा कर्णो वचः क्रूरं ततश्चिच्छेद कार्मुकम् ॥ ७५ ॥

Segmented

अथ द्रोणस्य समरे तत् काल-सदृशम् तदा

Analysis

Word Lemma Parse
अथ अथ pos=i
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
समरे समर pos=n,g=n,c=7,n=s
तत् तद् pos=n,g=n,c=2,n=s
काल काल pos=n,comp=y
सदृशम् सदृश pos=a,g=n,c=2,n=s
तदा तदा pos=i