Original

अपयानकृतोत्साहो निराशश्चापि जीविते ।तस्थौ सुविह्वलः संख्ये प्रहारजनितश्रमः ॥ ७४ ॥

Segmented

अपयान-कृत-उत्साहः निराशः च अपि जीविते तस्थौ सु विह्वलः संख्ये प्रहार-जनित-श्रमः

Analysis

Word Lemma Parse
अपयान अपयान pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
उत्साहः उत्साह pos=n,g=m,c=1,n=s
निराशः निराश pos=a,g=m,c=1,n=s
pos=i
अपि अपि pos=i
जीविते जीवित pos=n,g=n,c=7,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
सु सु pos=i
विह्वलः विह्वल pos=a,g=m,c=1,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
प्रहार प्रहार pos=n,comp=y
जनित जनय् pos=va,comp=y,f=part
श्रमः श्रम pos=n,g=m,c=1,n=s