Original

सौभद्रशरनिर्भिन्नो विसंज्ञः शोणितोक्षितः ।निःश्वसन्क्रोधसंदीप्तो विमुखः सायकार्दितः ॥ ७३ ॥

Segmented

सौभद्र-शर-निर्भिन्नः विसंज्ञः शोणित-उक्षितः निःश्वसन् क्रोध-संदीप्तः विमुखः सायक-अर्दितः

Analysis

Word Lemma Parse
सौभद्र सौभद्र pos=n,comp=y
शर शर pos=n,comp=y
निर्भिन्नः निर्भिद् pos=va,g=m,c=1,n=s,f=part
विसंज्ञः विसंज्ञ pos=a,g=m,c=1,n=s
शोणित शोणित pos=n,comp=y
उक्षितः उक्ष् pos=va,g=m,c=1,n=s,f=part
निःश्वसन् निःश्वस् pos=va,g=m,c=1,n=s,f=part
क्रोध क्रोध pos=n,comp=y
संदीप्तः संदीप् pos=va,g=m,c=1,n=s,f=part
विमुखः विमुख pos=a,g=m,c=1,n=s
सायक सायक pos=n,comp=y
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part