Original

यत्तत्रापि च दुष्टात्मा कर्णोऽभ्यद्रुह्यत प्रभो ।अशक्नुवंश्चाभिमन्योः कर्णः स्थातुं रणेऽग्रतः ॥ ७२ ॥

Segmented

यत् तत्र अपि च दुष्ट-आत्मा कर्णो ऽभ्यद्रुह्यत प्रभो अशक्नुवंः च अभिमन्योः कर्णः स्थातुम् रणे ऽग्रतः

Analysis

Word Lemma Parse
यत् यत् pos=i
तत्र तत्र pos=i
अपि अपि pos=i
pos=i
दुष्ट दुष् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
ऽभ्यद्रुह्यत अभिद्रुह् pos=v,p=3,n=s,l=lan
प्रभो प्रभु pos=n,g=m,c=8,n=s
अशक्नुवंः अशक्नुवत् pos=a,g=m,c=1,n=s
pos=i
अभिमन्योः अभिमन्यु pos=n,g=m,c=6,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
स्थातुम् स्था pos=vi
रणे रण pos=n,g=m,c=7,n=s
ऽग्रतः अग्रतस् pos=i