Original

शरैः सौभद्रमायस्तं दहन्तमिव वाहिनीम् ।तन्मे दहति गात्राणि सखे सत्येन ते शपे ॥ ७१ ॥

Segmented

शरैः सौभद्रम् आयस्तम् दहन्तम् इव वाहिनीम् तन् मे दहति गात्राणि सखे सत्येन ते शपे

Analysis

Word Lemma Parse
शरैः शर pos=n,g=m,c=3,n=p
सौभद्रम् सौभद्र pos=n,g=m,c=2,n=s
आयस्तम् आयस् pos=va,g=m,c=2,n=s,f=part
दहन्तम् दह् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
तन् तद् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
दहति दह् pos=v,p=3,n=s,l=lat
गात्राणि गात्र pos=n,g=n,c=2,n=p
सखे सखि pos=n,g=,c=8,n=s
सत्येन सत्य pos=n,g=n,c=3,n=s
ते त्वद् pos=n,g=,c=4,n=s
शपे शप् pos=v,p=1,n=s,l=lat