Original

विधमन्तमनीकानि व्यथयन्तं महारथान् ।मनुष्यवाजिमातङ्गान्प्रहिण्वन्तं यमक्षयम् ॥ ७० ॥

Segmented

विधमन्तम् अनीकानि व्यथयन्तम् महा-रथान् मनुष्य-वाजि-मातंगान् प्रहिण्वन्तम् यम-क्षयम्

Analysis

Word Lemma Parse
विधमन्तम् विधम् pos=va,g=m,c=2,n=s,f=part
अनीकानि अनीक pos=n,g=n,c=2,n=p
व्यथयन्तम् व्यथय् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
मनुष्य मनुष्य pos=n,comp=y
वाजि वाजिन् pos=n,comp=y
मातंगान् मातंग pos=n,g=m,c=2,n=p
प्रहिण्वन्तम् प्रहि pos=va,g=m,c=2,n=s,f=part
यम यम pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s