Original

को हि शक्तो रणे जेतुं कौरवांस्तात संगतान् ।अन्यत्र पाण्डवान्युद्धे त्वया गुप्तान्महारथान् ॥ ७ ॥

Segmented

को हि शक्तो रणे जेतुम् कौरवांस् तात संगतान् अन्यत्र पाण्डवान् युद्धे त्वया गुप्तान् महा-रथान्

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
हि हि pos=i
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
जेतुम् जि pos=vi
कौरवांस् कौरव pos=n,g=m,c=2,n=p
तात तात pos=n,g=m,c=8,n=s
संगतान् संगम् pos=va,g=m,c=2,n=p,f=part
अन्यत्र अन्यत्र pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
युद्धे युद्ध pos=n,g=n,c=7,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
गुप्तान् गुप् pos=va,g=m,c=2,n=p,f=part
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p