Original

व्यश्वारोहांश्च तुरगान्पत्तीन्व्यायुधजीवितान् ।कुर्वन्तमृषभस्कन्धं कुरुवृष्णियशस्करम् ॥ ६९ ॥

Segmented

व्यश्व-आरोहान् च तुरगान् पत्तीन् व्यायुध-जीवितान् कुर्वन्तम् ऋषभ-स्कन्धम् कुरु-वृष्णि-यशस्करम्

Analysis

Word Lemma Parse
व्यश्व व्यश्व pos=a,comp=y
आरोहान् आरोह pos=n,g=m,c=2,n=p
pos=i
तुरगान् तुरग pos=n,g=m,c=2,n=p
पत्तीन् पत्ति pos=n,g=m,c=2,n=p
व्यायुध व्यायुध pos=a,comp=y
जीवितान् जीवित pos=n,g=m,c=2,n=p
कुर्वन्तम् कृ pos=va,g=m,c=2,n=s,f=part
ऋषभ ऋषभ pos=n,comp=y
स्कन्धम् स्कन्ध pos=n,g=m,c=2,n=s
कुरु कुरु pos=n,comp=y
वृष्णि वृष्णि pos=n,comp=y
यशस्करम् यशस्कर pos=a,g=m,c=2,n=s