Original

द्रोणद्रौणिकृपान्वीरान्कम्पयन्तो महारथान् ।निर्मनुष्यांश्च मातङ्गान्विरथांश्च महारथान् ॥ ६८ ॥

Segmented

द्रोण-द्रौणि-कृपान् वीरान् कम्पयन्तो महा-रथान् निर्मनुष्यांः च मातङ्गान् विरथांः च महा-रथान्

Analysis

Word Lemma Parse
द्रोण द्रोण pos=n,comp=y
द्रौणि द्रौणि pos=n,comp=y
कृपान् कृप pos=n,g=m,c=2,n=p
वीरान् वीर pos=n,g=m,c=2,n=p
कम्पयन्तो कम्पय् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
निर्मनुष्यांः निर्मनुष्य pos=a,g=m,c=2,n=p
pos=i
मातङ्गान् मातंग pos=n,g=m,c=2,n=p
विरथांः विरथ pos=a,g=m,c=2,n=p
pos=i
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p