Original

यच्च तद्धार्तराष्ट्राणां क्रूरैः षड्भिर्महारथैः ।अपश्यं निहतं वीरं सौभद्रमृषभेक्षणम् ॥ ६७ ॥

Segmented

यच् च तद् धार्तराष्ट्राणाम् क्रूरैः षड्भिः महा-रथैः अपश्यम् निहतम् वीरम् सौभद्रम् ऋषभ-ईक्षणम्

Analysis

Word Lemma Parse
यच् यद् pos=n,g=n,c=1,n=s
pos=i
तद् तद् pos=n,g=n,c=1,n=s
धार्तराष्ट्राणाम् धार्तराष्ट्र pos=n,g=m,c=6,n=p
क्रूरैः क्रूर pos=a,g=m,c=3,n=p
षड्भिः षष् pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
अपश्यम् पश् pos=v,p=1,n=s,l=lan
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
वीरम् वीर pos=n,g=m,c=2,n=s
सौभद्रम् सौभद्र pos=n,g=m,c=2,n=s
ऋषभ ऋषभ pos=n,comp=y
ईक्षणम् ईक्षण pos=n,g=m,c=2,n=s