Original

यच्च युष्मासु पापं वै धार्तराष्ट्रः प्रयुक्तवान् ।तत्र सर्वत्र दुष्टात्मा कर्णः पापमतिर्मुखम् ॥ ६६ ॥

Segmented

यच् च युष्मासु पापम् वै धार्तराष्ट्रः प्रयुक्तवान् तत्र सर्वत्र दुष्ट-आत्मा कर्णः पाप-मतिः मुखम्

Analysis

Word Lemma Parse
यच् यद् pos=n,g=n,c=2,n=s
pos=i
युष्मासु त्वद् pos=n,g=,c=7,n=p
पापम् पाप pos=n,g=n,c=2,n=s
वै वै pos=i
धार्तराष्ट्रः धार्तराष्ट्र pos=n,g=m,c=1,n=s
प्रयुक्तवान् प्रयुज् pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
सर्वत्र सर्वत्र pos=i
दुष्ट दुष् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
पाप पाप pos=a,comp=y
मतिः मति pos=n,g=m,c=1,n=s
मुखम् मुख pos=n,g=n,c=1,n=s