Original

कर्णमाश्रित्य कौन्तेय धार्तराष्ट्रेण विग्रहः ।रोचितो भवता सार्धं जानतापि बलं तव ॥ ६३ ॥

Segmented

कर्णम् आश्रित्य कौन्तेय धार्तराष्ट्रेण विग्रहः रोचितो भवता सार्धम् जानता अपि बलम् तव

Analysis

Word Lemma Parse
कर्णम् कर्ण pos=n,g=m,c=2,n=s
आश्रित्य आश्रि pos=vi
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
धार्तराष्ट्रेण धार्तराष्ट्र pos=n,g=m,c=3,n=s
विग्रहः विग्रह pos=n,g=m,c=1,n=s
रोचितो रोचय् pos=va,g=m,c=1,n=s,f=part
भवता भवत् pos=a,g=m,c=3,n=s
सार्धम् सार्धम् pos=i
जानता ज्ञा pos=va,g=m,c=3,n=s,f=part
अपि अपि pos=i
बलम् बल pos=n,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s