Original

स्थिरा बुद्धिर्नरेन्द्रस्य धार्तराष्ट्रस्य मानद ।कर्णः पार्थान्रणे सर्वान्विजेष्यति न संशयः ॥ ६२ ॥

Segmented

स्थिरा बुद्धिः नरेन्द्रस्य धार्तराष्ट्रस्य मानद कर्णः पार्थान् रणे सर्वान् विजेष्यति न संशयः

Analysis

Word Lemma Parse
स्थिरा स्थिर pos=a,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
नरेन्द्रस्य नरेन्द्र pos=n,g=m,c=6,n=s
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
मानद मानद pos=a,g=m,c=8,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
पार्थान् पार्थ pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
विजेष्यति विजि pos=v,p=3,n=s,l=lrt
pos=i
संशयः संशय pos=n,g=m,c=1,n=s