Original

कर्णाद्धि मन्यते त्राणं नित्यमेव सुयोधनः ।ततो मामपि संरब्धो निग्रहीतुं प्रचक्रमे ॥ ६१ ॥

Segmented

कर्णतः हि मन्यते त्राणम् नित्यम् एव सुयोधनः ततो माम् अपि संरब्धो निग्रहीतुम् प्रचक्रमे

Analysis

Word Lemma Parse
कर्णतः कर्ण pos=n,g=m,c=5,n=s
हि हि pos=i
मन्यते मन् pos=v,p=3,n=s,l=lat
त्राणम् त्राण pos=n,g=n,c=2,n=s
नित्यम् नित्य pos=a,g=n,c=2,n=s
एव एव pos=i
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s
ततो ततस् pos=i
माम् मद् pos=n,g=,c=2,n=s
अपि अपि pos=i
संरब्धो संरभ् pos=va,g=m,c=1,n=s,f=part
निग्रहीतुम् निग्रह् pos=vi
प्रचक्रमे प्रक्रम् pos=v,p=3,n=s,l=lit