Original

दहने यत्सपुत्राया निशि मातुस्तवानघ ।द्यूतार्थे यच्च युष्मासु प्रावर्तत सुयोधनः ।तत्र सर्वत्र दुष्टात्मा कर्णो मूलमिहार्जुन ॥ ६० ॥

Segmented

दहने यत् स पुत्रायाः निशि मातुस् ते अनघ द्यूत-अर्थे यच् च युष्मासु प्रावर्तत सुयोधनः तत्र सर्वत्र दुष्ट-आत्मा कर्णो मूलम् इह अर्जुन

Analysis

Word Lemma Parse
दहने दहन pos=n,g=n,c=7,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
पुत्रायाः पुत्र pos=n,g=f,c=6,n=s
निशि निश् pos=n,g=f,c=7,n=s
मातुस् मातृ pos=n,g=f,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
द्यूत द्यूत pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
यच् यत् pos=i
pos=i
युष्मासु त्वद् pos=n,g=,c=7,n=p
प्रावर्तत प्रवृत् pos=v,p=3,n=s,l=lan
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
सर्वत्र सर्वत्र pos=i
दुष्ट दुष् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
मूलम् मूल pos=n,g=n,c=1,n=s
इह इह pos=i
अर्जुन अर्जुन pos=n,g=m,c=8,n=s